A 1215-30 Śivakavaca
Manuscript culture infobox
Filmed in: A 1215/30
Title: Śivakavaca
Dimensions: 22 x 9.1 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1879
Acc No.: NAK 4/3319
Remarks:
Reel No. A 1215-30
Inventory No. 102736
Title Śivakavaca
Remarks part of the Skandapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22 x 9.1 cm
Binding Hole(s) none
Folios 6
Lines per Folio 7
Foliation figures in both margins
Date of Copying saṃvat 1879
Place of Deposit NAK
Accession No. 4/3319
Manuscript Features
Available folios: 1, 4–8
Excerpts
Beginning
svasti śrīgaṇa(śā)ye(!) nama[ḥ] ||
ṛṣabha uvāca ||
namaskṛtvā mahādevaṃ visvavyāpī(!)nam i(!)sva⁅raṃ ||⁆
vakṣ[y]e śivamayaṃ varma sarvarakṣākaraṃ nṛṇāṃ || 1 ||
śucau deśe samāsīno yathāvat kalpitāsan⁅aḥ ||⁆
jiteṃdriyo jitaprāṇa[ś] ciṃtayec chivam avyayaṃ || 2 ||
hṛtpuṃḍarīkāṃtarasaṃpraviṣṭaṃ
svatejasā vya(!)ptanabhovakāśaṃ ||
atīṃdriyaṃ su(!)kṣmam anāṃtam ādyaṃ
dhyāye[t] parānaṃdamayaṃ maheśaṃ || 3 ||
(fol.1v1–4)
End
śaṃkhakhaḍgāv imau divyau parasainyavighātinau ||
ātmasainyasvapakṣāṇāṃ śauryyatejovivarddhanau || 13 ||
etayoś ca prabhāvena śaivena kavacena ca ||
dviṣa(ṭ)sahasranāgānāṃ balena mahatāpi ca || 14 ||
bhas(ma)dhāraṇasāmarthyā[t] śatruśainyaṃ vijiṣyase ||
prāpta(!) siṃhāsanaṃ pitryaṃ goptāsi pṛthivīm imaṃ(!) || 15 ||
iti bhadrāyuṣaṃ samyag anusāsya samātṛkaṃ ||
tābhyāṃ saṃ(p)u(!)jita[ḥ] so tha yogīśvare(!)gatir yayau || 16 ||
(fol. 8r1–6)
Colophon
iti śrīskandapurāṇe brahmottarakhaṇḍe śivakavacaṃ nāma caturddaśo dhyāya 14
iti sam⁅va⁆t 1879 sāla vaiśāṣa vadi 1
(fol. 8r6–8)
Microfilm Details
Reel No. A 1215/30
Date of Filming 17-04-1987
Exposures 9
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 05-12-2013