A 1215-30 Śivakavaca

Manuscript culture infobox

Filmed in: A 1215/30
Title: Śivakavaca
Dimensions: 22 x 9.1 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1879
Acc No.: NAK 4/3319
Remarks:

Reel No. A 1215-30

Inventory No. 102736

Title Śivakavaca

Remarks part of the Skandapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22 x 9.1 cm

Binding Hole(s) none

Folios 6

Lines per Folio 7

Foliation figures in both margins

Date of Copying saṃvat 1879

Place of Deposit NAK

Accession No. 4/3319

Manuscript Features

Available folios: 1, 4–8

Excerpts

Beginning

svasti śrīgaṇa(śā)ye(!) nama[ḥ] ||

ṛṣabha uvāca ||

namaskṛtvā mahādevaṃ visvavyāpī(!)nam i(!)sva⁅raṃ ||⁆
vakṣ[y]e śivamayaṃ varma sarvarakṣākaraṃ nṛṇāṃ || 1 ||

śucau deśe samāsīno yathāvat kalpitāsan⁅aḥ ||⁆
jiteṃdriyo jitaprāṇa[ś] ciṃtayec chivam avyayaṃ || 2 ||

hṛtpuṃḍarīkāṃtarasaṃpraviṣṭaṃ
svatejasā vya(!)ptanabhovakāśaṃ ||
atīṃdriyaṃ su(!)kṣmam anāṃtam ādyaṃ
dhyāye[t] parānaṃdamayaṃ maheśaṃ || 3 ||
(fol.1v1–4)

End

śaṃkhakhaḍgāv imau divyau parasainyavighātinau ||
ātmasainyasvapakṣāṇāṃ śauryyatejovivarddhanau || 13 ||

etayoś ca prabhāvena śaivena kavacena ca ||
dviṣa(ṭ)sahasranāgānāṃ balena mahatāpi ca || 14 ||

bhas(ma)dhāraṇasāmarthyā[t] śatruśainyaṃ vijiṣyase ||
prāpta(!) siṃhāsanaṃ pitryaṃ goptāsi pṛthivīm imaṃ(!) || 15 ||

iti bhadrāyuṣaṃ samyag anusāsya samātṛkaṃ ||
tābhyāṃ saṃ(p)u(!)jita[ḥ] so tha yogīśvare(!)gatir yayau || 16 ||
(fol. 8r1–6)

Colophon

iti śrīskandapurāṇe brahmottarakhaṇḍe śivakavacaṃ nāma caturddaśo dhyāya 14
iti sam⁅va⁆t 1879 sāla vaiśāṣa vadi 1
(fol. 8r6–8)

Microfilm Details

Reel No. A 1215/30

Date of Filming 17-04-1987

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 05-12-2013